Sunday, November 20, 2011

time to cleanse

यात्रा संस्कृतं तत्र सम्स्क्रुतिम
एतद श्रुत्वा अहं विस्मितास्मी. भारत देशस्य संस्कृतिः पुरातनं अस्ति किन्तु बहु सम्यक अस्ति | संस्कृतं अति सरल विज्ञानिक च अस्ति | १०००० वर्षे संस्कृत भाषे कोपि व्यत्यसं नास्ति | एतद  भाषा बहूणि भाषासु मातृ भाषा अस्ति |
एक विचारं | प्राचीन काले संस्कृतमेव आसीत | वेद - उपनिषत एतानि महा ग्रन्तानि संस्कृतमेव आसीत | इदनीम्तने सहस्राणि महोदयाः कन्नड - आङ्ग्ल- इति भाषाणां भाषन्तरं कृत्वा पुस्तकानि प्रकाशं कुर्वन्ति | किन्तु भाषन्तरं  कर्तुं समये पण्डितस्य अभिप्रायः आगन्तुं शक्यते | एताः अभिप्रायाः तस्य गुरवः अभिप्रायाः सन्ति | एताः अभिप्रायाः अस्माकं चितनं विकारं कुर्वन्ति स्म | सहजोदसीन अभिप्रायः तदा आगचति यदा वयं संकृतमेव पठनं कुर्मः | तदर्थं वयं संस्कृतमेव वदामः | संस्कृतमेव चिन्तामः |
वदतु संस्कृतं | जयतु मनुकुलं |




Tuesday, November 8, 2011

confusion1

pic describing my current state. but it is satyaveer in the pic.
here is the confusion.
all of us want the same thing spiritually, at the end. mukti. mukti from this cycle of birth-death-birth. so many philosophies to guide. yet they are all different in their own ways. these days, there is also a steep rise in the hindu religious fanaticism and the sole purpose of following a particular path is missing. absolutely. 
now, i dont know how to put my confusion.
yet here i am.

dwaita says

यदि नमपरो न भवेत् श्री हरी 
      कथमस्य वशेत जगातेदभूत |
यदि नमनतस्य वशे सकलं 
      कथामेवत नित्य सुखं न भवेत ||

advaita says

|| अहम् ब्रह्मास्मि ||

people have followed both. achieved their goals. yet there is this difference. why so ?