Sunday, November 20, 2011

time to cleanse

यात्रा संस्कृतं तत्र सम्स्क्रुतिम
एतद श्रुत्वा अहं विस्मितास्मी. भारत देशस्य संस्कृतिः पुरातनं अस्ति किन्तु बहु सम्यक अस्ति | संस्कृतं अति सरल विज्ञानिक च अस्ति | १०००० वर्षे संस्कृत भाषे कोपि व्यत्यसं नास्ति | एतद  भाषा बहूणि भाषासु मातृ भाषा अस्ति |
एक विचारं | प्राचीन काले संस्कृतमेव आसीत | वेद - उपनिषत एतानि महा ग्रन्तानि संस्कृतमेव आसीत | इदनीम्तने सहस्राणि महोदयाः कन्नड - आङ्ग्ल- इति भाषाणां भाषन्तरं कृत्वा पुस्तकानि प्रकाशं कुर्वन्ति | किन्तु भाषन्तरं  कर्तुं समये पण्डितस्य अभिप्रायः आगन्तुं शक्यते | एताः अभिप्रायाः तस्य गुरवः अभिप्रायाः सन्ति | एताः अभिप्रायाः अस्माकं चितनं विकारं कुर्वन्ति स्म | सहजोदसीन अभिप्रायः तदा आगचति यदा वयं संकृतमेव पठनं कुर्मः | तदर्थं वयं संस्कृतमेव वदामः | संस्कृतमेव चिन्तामः |
वदतु संस्कृतं | जयतु मनुकुलं |




No comments: